Declension table of ?vyādhuta

Deva

MasculineSingularDualPlural
Nominativevyādhutaḥ vyādhutau vyādhutāḥ
Vocativevyādhuta vyādhutau vyādhutāḥ
Accusativevyādhutam vyādhutau vyādhutān
Instrumentalvyādhutena vyādhutābhyām vyādhutaiḥ vyādhutebhiḥ
Dativevyādhutāya vyādhutābhyām vyādhutebhyaḥ
Ablativevyādhutāt vyādhutābhyām vyādhutebhyaḥ
Genitivevyādhutasya vyādhutayoḥ vyādhutānām
Locativevyādhute vyādhutayoḥ vyādhuteṣu

Compound vyādhuta -

Adverb -vyādhutam -vyādhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria