Declension table of ?vyādhiyukta

Deva

MasculineSingularDualPlural
Nominativevyādhiyuktaḥ vyādhiyuktau vyādhiyuktāḥ
Vocativevyādhiyukta vyādhiyuktau vyādhiyuktāḥ
Accusativevyādhiyuktam vyādhiyuktau vyādhiyuktān
Instrumentalvyādhiyuktena vyādhiyuktābhyām vyādhiyuktaiḥ vyādhiyuktebhiḥ
Dativevyādhiyuktāya vyādhiyuktābhyām vyādhiyuktebhyaḥ
Ablativevyādhiyuktāt vyādhiyuktābhyām vyādhiyuktebhyaḥ
Genitivevyādhiyuktasya vyādhiyuktayoḥ vyādhiyuktānām
Locativevyādhiyukte vyādhiyuktayoḥ vyādhiyukteṣu

Compound vyādhiyukta -

Adverb -vyādhiyuktam -vyādhiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria