Declension table of ?vyādhivardhaka

Deva

MasculineSingularDualPlural
Nominativevyādhivardhakaḥ vyādhivardhakau vyādhivardhakāḥ
Vocativevyādhivardhaka vyādhivardhakau vyādhivardhakāḥ
Accusativevyādhivardhakam vyādhivardhakau vyādhivardhakān
Instrumentalvyādhivardhakena vyādhivardhakābhyām vyādhivardhakaiḥ vyādhivardhakebhiḥ
Dativevyādhivardhakāya vyādhivardhakābhyām vyādhivardhakebhyaḥ
Ablativevyādhivardhakāt vyādhivardhakābhyām vyādhivardhakebhyaḥ
Genitivevyādhivardhakasya vyādhivardhakayoḥ vyādhivardhakānām
Locativevyādhivardhake vyādhivardhakayoḥ vyādhivardhakeṣu

Compound vyādhivardhaka -

Adverb -vyādhivardhakam -vyādhivardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria