Declension table of ?vyādhisthāna

Deva

NeuterSingularDualPlural
Nominativevyādhisthānam vyādhisthāne vyādhisthānāni
Vocativevyādhisthāna vyādhisthāne vyādhisthānāni
Accusativevyādhisthānam vyādhisthāne vyādhisthānāni
Instrumentalvyādhisthānena vyādhisthānābhyām vyādhisthānaiḥ
Dativevyādhisthānāya vyādhisthānābhyām vyādhisthānebhyaḥ
Ablativevyādhisthānāt vyādhisthānābhyām vyādhisthānebhyaḥ
Genitivevyādhisthānasya vyādhisthānayoḥ vyādhisthānānām
Locativevyādhisthāne vyādhisthānayoḥ vyādhisthāneṣu

Compound vyādhisthāna -

Adverb -vyādhisthānam -vyādhisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria