Declension table of ?vyādhirahita

Deva

MasculineSingularDualPlural
Nominativevyādhirahitaḥ vyādhirahitau vyādhirahitāḥ
Vocativevyādhirahita vyādhirahitau vyādhirahitāḥ
Accusativevyādhirahitam vyādhirahitau vyādhirahitān
Instrumentalvyādhirahitena vyādhirahitābhyām vyādhirahitaiḥ vyādhirahitebhiḥ
Dativevyādhirahitāya vyādhirahitābhyām vyādhirahitebhyaḥ
Ablativevyādhirahitāt vyādhirahitābhyām vyādhirahitebhyaḥ
Genitivevyādhirahitasya vyādhirahitayoḥ vyādhirahitānām
Locativevyādhirahite vyādhirahitayoḥ vyādhirahiteṣu

Compound vyādhirahita -

Adverb -vyādhirahitam -vyādhirahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria