Declension table of ?vyādhipīḍitā

Deva

FeminineSingularDualPlural
Nominativevyādhipīḍitā vyādhipīḍite vyādhipīḍitāḥ
Vocativevyādhipīḍite vyādhipīḍite vyādhipīḍitāḥ
Accusativevyādhipīḍitām vyādhipīḍite vyādhipīḍitāḥ
Instrumentalvyādhipīḍitayā vyādhipīḍitābhyām vyādhipīḍitābhiḥ
Dativevyādhipīḍitāyai vyādhipīḍitābhyām vyādhipīḍitābhyaḥ
Ablativevyādhipīḍitāyāḥ vyādhipīḍitābhyām vyādhipīḍitābhyaḥ
Genitivevyādhipīḍitāyāḥ vyādhipīḍitayoḥ vyādhipīḍitānām
Locativevyādhipīḍitāyām vyādhipīḍitayoḥ vyādhipīḍitāsu

Adverb -vyādhipīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria