Declension table of ?vyādhipīḍita

Deva

NeuterSingularDualPlural
Nominativevyādhipīḍitam vyādhipīḍite vyādhipīḍitāni
Vocativevyādhipīḍita vyādhipīḍite vyādhipīḍitāni
Accusativevyādhipīḍitam vyādhipīḍite vyādhipīḍitāni
Instrumentalvyādhipīḍitena vyādhipīḍitābhyām vyādhipīḍitaiḥ
Dativevyādhipīḍitāya vyādhipīḍitābhyām vyādhipīḍitebhyaḥ
Ablativevyādhipīḍitāt vyādhipīḍitābhyām vyādhipīḍitebhyaḥ
Genitivevyādhipīḍitasya vyādhipīḍitayoḥ vyādhipīḍitānām
Locativevyādhipīḍite vyādhipīḍitayoḥ vyādhipīḍiteṣu

Compound vyādhipīḍita -

Adverb -vyādhipīḍitam -vyādhipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria