Declension table of ?vyādhihantṛ

Deva

MasculineSingularDualPlural
Nominativevyādhihantā vyādhihantārau vyādhihantāraḥ
Vocativevyādhihantaḥ vyādhihantārau vyādhihantāraḥ
Accusativevyādhihantāram vyādhihantārau vyādhihantṝn
Instrumentalvyādhihantrā vyādhihantṛbhyām vyādhihantṛbhiḥ
Dativevyādhihantre vyādhihantṛbhyām vyādhihantṛbhyaḥ
Ablativevyādhihantuḥ vyādhihantṛbhyām vyādhihantṛbhyaḥ
Genitivevyādhihantuḥ vyādhihantroḥ vyādhihantṝṇām
Locativevyādhihantari vyādhihantroḥ vyādhihantṛṣu

Compound vyādhihantṛ -

Adverb -vyādhihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria