Declension table of ?vyādhigrasta

Deva

MasculineSingularDualPlural
Nominativevyādhigrastaḥ vyādhigrastau vyādhigrastāḥ
Vocativevyādhigrasta vyādhigrastau vyādhigrastāḥ
Accusativevyādhigrastam vyādhigrastau vyādhigrastān
Instrumentalvyādhigrastena vyādhigrastābhyām vyādhigrastaiḥ vyādhigrastebhiḥ
Dativevyādhigrastāya vyādhigrastābhyām vyādhigrastebhyaḥ
Ablativevyādhigrastāt vyādhigrastābhyām vyādhigrastebhyaḥ
Genitivevyādhigrastasya vyādhigrastayoḥ vyādhigrastānām
Locativevyādhigraste vyādhigrastayoḥ vyādhigrasteṣu

Compound vyādhigrasta -

Adverb -vyādhigrastam -vyādhigrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria