Declension table of ?vyādhighna

Deva

NeuterSingularDualPlural
Nominativevyādhighnam vyādhighne vyādhighnāni
Vocativevyādhighna vyādhighne vyādhighnāni
Accusativevyādhighnam vyādhighne vyādhighnāni
Instrumentalvyādhighnena vyādhighnābhyām vyādhighnaiḥ
Dativevyādhighnāya vyādhighnābhyām vyādhighnebhyaḥ
Ablativevyādhighnāt vyādhighnābhyām vyādhighnebhyaḥ
Genitivevyādhighnasya vyādhighnayoḥ vyādhighnānām
Locativevyādhighne vyādhighnayoḥ vyādhighneṣu

Compound vyādhighna -

Adverb -vyādhighnam -vyādhighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria