Declension table of ?vyādhighna

Deva

MasculineSingularDualPlural
Nominativevyādhighnaḥ vyādhighnau vyādhighnāḥ
Vocativevyādhighna vyādhighnau vyādhighnāḥ
Accusativevyādhighnam vyādhighnau vyādhighnān
Instrumentalvyādhighnena vyādhighnābhyām vyādhighnaiḥ vyādhighnebhiḥ
Dativevyādhighnāya vyādhighnābhyām vyādhighnebhyaḥ
Ablativevyādhighnāt vyādhighnābhyām vyādhighnebhyaḥ
Genitivevyādhighnasya vyādhighnayoḥ vyādhighnānām
Locativevyādhighne vyādhighnayoḥ vyādhighneṣu

Compound vyādhighna -

Adverb -vyādhighnam -vyādhighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria