Declension table of ?vyādhighāta

Deva

MasculineSingularDualPlural
Nominativevyādhighātaḥ vyādhighātau vyādhighātāḥ
Vocativevyādhighāta vyādhighātau vyādhighātāḥ
Accusativevyādhighātam vyādhighātau vyādhighātān
Instrumentalvyādhighātena vyādhighātābhyām vyādhighātaiḥ vyādhighātebhiḥ
Dativevyādhighātāya vyādhighātābhyām vyādhighātebhyaḥ
Ablativevyādhighātāt vyādhighātābhyām vyādhighātebhyaḥ
Genitivevyādhighātasya vyādhighātayoḥ vyādhighātānām
Locativevyādhighāte vyādhighātayoḥ vyādhighāteṣu

Compound vyādhighāta -

Adverb -vyādhighātam -vyādhighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria