Declension table of ?vyādhidurbhikṣapīḍitā

Deva

FeminineSingularDualPlural
Nominativevyādhidurbhikṣapīḍitā vyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍitāḥ
Vocativevyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍitāḥ
Accusativevyādhidurbhikṣapīḍitām vyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍitāḥ
Instrumentalvyādhidurbhikṣapīḍitayā vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitābhiḥ
Dativevyādhidurbhikṣapīḍitāyai vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitābhyaḥ
Ablativevyādhidurbhikṣapīḍitāyāḥ vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitābhyaḥ
Genitivevyādhidurbhikṣapīḍitāyāḥ vyādhidurbhikṣapīḍitayoḥ vyādhidurbhikṣapīḍitānām
Locativevyādhidurbhikṣapīḍitāyām vyādhidurbhikṣapīḍitayoḥ vyādhidurbhikṣapīḍitāsu

Adverb -vyādhidurbhikṣapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria