Declension table of ?vyādhidurbhikṣapīḍita

Deva

NeuterSingularDualPlural
Nominativevyādhidurbhikṣapīḍitam vyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍitāni
Vocativevyādhidurbhikṣapīḍita vyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍitāni
Accusativevyādhidurbhikṣapīḍitam vyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍitāni
Instrumentalvyādhidurbhikṣapīḍitena vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitaiḥ
Dativevyādhidurbhikṣapīḍitāya vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitebhyaḥ
Ablativevyādhidurbhikṣapīḍitāt vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitebhyaḥ
Genitivevyādhidurbhikṣapīḍitasya vyādhidurbhikṣapīḍitayoḥ vyādhidurbhikṣapīḍitānām
Locativevyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍitayoḥ vyādhidurbhikṣapīḍiteṣu

Compound vyādhidurbhikṣapīḍita -

Adverb -vyādhidurbhikṣapīḍitam -vyādhidurbhikṣapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria