Declension table of ?vyādhidurbhikṣapīḍita

Deva

MasculineSingularDualPlural
Nominativevyādhidurbhikṣapīḍitaḥ vyādhidurbhikṣapīḍitau vyādhidurbhikṣapīḍitāḥ
Vocativevyādhidurbhikṣapīḍita vyādhidurbhikṣapīḍitau vyādhidurbhikṣapīḍitāḥ
Accusativevyādhidurbhikṣapīḍitam vyādhidurbhikṣapīḍitau vyādhidurbhikṣapīḍitān
Instrumentalvyādhidurbhikṣapīḍitena vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitaiḥ vyādhidurbhikṣapīḍitebhiḥ
Dativevyādhidurbhikṣapīḍitāya vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitebhyaḥ
Ablativevyādhidurbhikṣapīḍitāt vyādhidurbhikṣapīḍitābhyām vyādhidurbhikṣapīḍitebhyaḥ
Genitivevyādhidurbhikṣapīḍitasya vyādhidurbhikṣapīḍitayoḥ vyādhidurbhikṣapīḍitānām
Locativevyādhidurbhikṣapīḍite vyādhidurbhikṣapīḍitayoḥ vyādhidurbhikṣapīḍiteṣu

Compound vyādhidurbhikṣapīḍita -

Adverb -vyādhidurbhikṣapīḍitam -vyādhidurbhikṣapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria