Declension table of ?vyādhidharmiṇī

Deva

FeminineSingularDualPlural
Nominativevyādhidharmiṇī vyādhidharmiṇyau vyādhidharmiṇyaḥ
Vocativevyādhidharmiṇi vyādhidharmiṇyau vyādhidharmiṇyaḥ
Accusativevyādhidharmiṇīm vyādhidharmiṇyau vyādhidharmiṇīḥ
Instrumentalvyādhidharmiṇyā vyādhidharmiṇībhyām vyādhidharmiṇībhiḥ
Dativevyādhidharmiṇyai vyādhidharmiṇībhyām vyādhidharmiṇībhyaḥ
Ablativevyādhidharmiṇyāḥ vyādhidharmiṇībhyām vyādhidharmiṇībhyaḥ
Genitivevyādhidharmiṇyāḥ vyādhidharmiṇyoḥ vyādhidharmiṇīnām
Locativevyādhidharmiṇyām vyādhidharmiṇyoḥ vyādhidharmiṇīṣu

Compound vyādhidharmiṇi - vyādhidharmiṇī -

Adverb -vyādhidharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria