Declension table of ?vyādhibahula

Deva

MasculineSingularDualPlural
Nominativevyādhibahulaḥ vyādhibahulau vyādhibahulāḥ
Vocativevyādhibahula vyādhibahulau vyādhibahulāḥ
Accusativevyādhibahulam vyādhibahulau vyādhibahulān
Instrumentalvyādhibahulena vyādhibahulābhyām vyādhibahulaiḥ vyādhibahulebhiḥ
Dativevyādhibahulāya vyādhibahulābhyām vyādhibahulebhyaḥ
Ablativevyādhibahulāt vyādhibahulābhyām vyādhibahulebhyaḥ
Genitivevyādhibahulasya vyādhibahulayoḥ vyādhibahulānām
Locativevyādhibahule vyādhibahulayoḥ vyādhibahuleṣu

Compound vyādhibahula -

Adverb -vyādhibahulam -vyādhibahulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria