Declension table of ?vyādhabhīta

Deva

MasculineSingularDualPlural
Nominativevyādhabhītaḥ vyādhabhītau vyādhabhītāḥ
Vocativevyādhabhīta vyādhabhītau vyādhabhītāḥ
Accusativevyādhabhītam vyādhabhītau vyādhabhītān
Instrumentalvyādhabhītena vyādhabhītābhyām vyādhabhītaiḥ vyādhabhītebhiḥ
Dativevyādhabhītāya vyādhabhītābhyām vyādhabhītebhyaḥ
Ablativevyādhabhītāt vyādhabhītābhyām vyādhabhītebhyaḥ
Genitivevyādhabhītasya vyādhabhītayoḥ vyādhabhītānām
Locativevyādhabhīte vyādhabhītayoḥ vyādhabhīteṣu

Compound vyādhabhīta -

Adverb -vyādhabhītam -vyādhabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria