Declension table of ?vyādāyasvāpin

Deva

MasculineSingularDualPlural
Nominativevyādāyasvāpī vyādāyasvāpinau vyādāyasvāpinaḥ
Vocativevyādāyasvāpin vyādāyasvāpinau vyādāyasvāpinaḥ
Accusativevyādāyasvāpinam vyādāyasvāpinau vyādāyasvāpinaḥ
Instrumentalvyādāyasvāpinā vyādāyasvāpibhyām vyādāyasvāpibhiḥ
Dativevyādāyasvāpine vyādāyasvāpibhyām vyādāyasvāpibhyaḥ
Ablativevyādāyasvāpinaḥ vyādāyasvāpibhyām vyādāyasvāpibhyaḥ
Genitivevyādāyasvāpinaḥ vyādāyasvāpinoḥ vyādāyasvāpinām
Locativevyādāyasvāpini vyādāyasvāpinoḥ vyādāyasvāpiṣu

Compound vyādāyasvāpi -

Adverb -vyādāyasvāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria