Declension table of ?vyācikhyāsu_ā

Deva

FeminineSingularDualPlural
Nominativevyācikhyāsu_ā vyācikhyāsu_e vyācikhyāsu_āḥ
Vocativevyācikhyāsu_e vyācikhyāsu_e vyācikhyāsu_āḥ
Accusativevyācikhyāsu_ām vyācikhyāsu_e vyācikhyāsu_āḥ
Instrumentalvyācikhyāsu_ayā vyācikhyāsu_ābhyām vyācikhyāsu_ābhiḥ
Dativevyācikhyāsu_āyai vyācikhyāsu_ābhyām vyācikhyāsu_ābhyaḥ
Ablativevyācikhyāsu_āyāḥ vyācikhyāsu_ābhyām vyācikhyāsu_ābhyaḥ
Genitivevyācikhyāsu_āyāḥ vyācikhyāsu_ayoḥ vyācikhyāsu_ānām
Locativevyācikhyāsu_āyām vyācikhyāsu_ayoḥ vyācikhyāsu_āsu

Adverb -vyācikhyāsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria