Declension table of ?vyācikhyāsitā

Deva

FeminineSingularDualPlural
Nominativevyācikhyāsitā vyācikhyāsite vyācikhyāsitāḥ
Vocativevyācikhyāsite vyācikhyāsite vyācikhyāsitāḥ
Accusativevyācikhyāsitām vyācikhyāsite vyācikhyāsitāḥ
Instrumentalvyācikhyāsitayā vyācikhyāsitābhyām vyācikhyāsitābhiḥ
Dativevyācikhyāsitāyai vyācikhyāsitābhyām vyācikhyāsitābhyaḥ
Ablativevyācikhyāsitāyāḥ vyācikhyāsitābhyām vyācikhyāsitābhyaḥ
Genitivevyācikhyāsitāyāḥ vyācikhyāsitayoḥ vyācikhyāsitānām
Locativevyācikhyāsitāyām vyācikhyāsitayoḥ vyācikhyāsitāsu

Adverb -vyācikhyāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria