Declension table of ?vyābhugna

Deva

NeuterSingularDualPlural
Nominativevyābhugnam vyābhugne vyābhugnāni
Vocativevyābhugna vyābhugne vyābhugnāni
Accusativevyābhugnam vyābhugne vyābhugnāni
Instrumentalvyābhugnena vyābhugnābhyām vyābhugnaiḥ
Dativevyābhugnāya vyābhugnābhyām vyābhugnebhyaḥ
Ablativevyābhugnāt vyābhugnābhyām vyābhugnebhyaḥ
Genitivevyābhugnasya vyābhugnayoḥ vyābhugnānām
Locativevyābhugne vyābhugnayoḥ vyābhugneṣu

Compound vyābhugna -

Adverb -vyābhugnam -vyābhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria