Declension table of ?vyābhagna

Deva

NeuterSingularDualPlural
Nominativevyābhagnam vyābhagne vyābhagnāni
Vocativevyābhagna vyābhagne vyābhagnāni
Accusativevyābhagnam vyābhagne vyābhagnāni
Instrumentalvyābhagnena vyābhagnābhyām vyābhagnaiḥ
Dativevyābhagnāya vyābhagnābhyām vyābhagnebhyaḥ
Ablativevyābhagnāt vyābhagnābhyām vyābhagnebhyaḥ
Genitivevyābhagnasya vyābhagnayoḥ vyābhagnānām
Locativevyābhagne vyābhagnayoḥ vyābhagneṣu

Compound vyābhagna -

Adverb -vyābhagnam -vyābhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria