Declension table of ?vyābhāṣitā

Deva

FeminineSingularDualPlural
Nominativevyābhāṣitā vyābhāṣite vyābhāṣitāḥ
Vocativevyābhāṣite vyābhāṣite vyābhāṣitāḥ
Accusativevyābhāṣitām vyābhāṣite vyābhāṣitāḥ
Instrumentalvyābhāṣitayā vyābhāṣitābhyām vyābhāṣitābhiḥ
Dativevyābhāṣitāyai vyābhāṣitābhyām vyābhāṣitābhyaḥ
Ablativevyābhāṣitāyāḥ vyābhāṣitābhyām vyābhāṣitābhyaḥ
Genitivevyābhāṣitāyāḥ vyābhāṣitayoḥ vyābhāṣitānām
Locativevyābhāṣitāyām vyābhāṣitayoḥ vyābhāṣitāsu

Adverb -vyābhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria