Declension table of ?vyābhāṣakā

Deva

FeminineSingularDualPlural
Nominativevyābhāṣakā vyābhāṣake vyābhāṣakāḥ
Vocativevyābhāṣake vyābhāṣake vyābhāṣakāḥ
Accusativevyābhāṣakām vyābhāṣake vyābhāṣakāḥ
Instrumentalvyābhāṣakayā vyābhāṣakābhyām vyābhāṣakābhiḥ
Dativevyābhāṣakāyai vyābhāṣakābhyām vyābhāṣakābhyaḥ
Ablativevyābhāṣakāyāḥ vyābhāṣakābhyām vyābhāṣakābhyaḥ
Genitivevyābhāṣakāyāḥ vyābhāṣakayoḥ vyābhāṣakāṇām
Locativevyābhāṣakāyām vyābhāṣakayoḥ vyābhāṣakāsu

Adverb -vyābhāṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria