Declension table of ?vyābhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativevyābhāṣaṇam vyābhāṣaṇe vyābhāṣaṇāni
Vocativevyābhāṣaṇa vyābhāṣaṇe vyābhāṣaṇāni
Accusativevyābhāṣaṇam vyābhāṣaṇe vyābhāṣaṇāni
Instrumentalvyābhāṣaṇena vyābhāṣaṇābhyām vyābhāṣaṇaiḥ
Dativevyābhāṣaṇāya vyābhāṣaṇābhyām vyābhāṣaṇebhyaḥ
Ablativevyābhāṣaṇāt vyābhāṣaṇābhyām vyābhāṣaṇebhyaḥ
Genitivevyābhāṣaṇasya vyābhāṣaṇayoḥ vyābhāṣaṇānām
Locativevyābhāṣaṇe vyābhāṣaṇayoḥ vyābhāṣaṇeṣu

Compound vyābhāṣaṇa -

Adverb -vyābhāṣaṇam -vyābhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria