Declension table of ?vyāḍiśikṣā

Deva

FeminineSingularDualPlural
Nominativevyāḍiśikṣā vyāḍiśikṣe vyāḍiśikṣāḥ
Vocativevyāḍiśikṣe vyāḍiśikṣe vyāḍiśikṣāḥ
Accusativevyāḍiśikṣām vyāḍiśikṣe vyāḍiśikṣāḥ
Instrumentalvyāḍiśikṣayā vyāḍiśikṣābhyām vyāḍiśikṣābhiḥ
Dativevyāḍiśikṣāyai vyāḍiśikṣābhyām vyāḍiśikṣābhyaḥ
Ablativevyāḍiśikṣāyāḥ vyāḍiśikṣābhyām vyāḍiśikṣābhyaḥ
Genitivevyāḍiśikṣāyāḥ vyāḍiśikṣayoḥ vyāḍiśikṣāṇām
Locativevyāḍiśikṣāyām vyāḍiśikṣayoḥ vyāḍiśikṣāsu

Adverb -vyāḍiśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria