Declension table of ?vyāḍiśālā

Deva

FeminineSingularDualPlural
Nominativevyāḍiśālā vyāḍiśāle vyāḍiśālāḥ
Vocativevyāḍiśāle vyāḍiśāle vyāḍiśālāḥ
Accusativevyāḍiśālām vyāḍiśāle vyāḍiśālāḥ
Instrumentalvyāḍiśālayā vyāḍiśālābhyām vyāḍiśālābhiḥ
Dativevyāḍiśālāyai vyāḍiśālābhyām vyāḍiśālābhyaḥ
Ablativevyāḍiśālāyāḥ vyāḍiśālābhyām vyāḍiśālābhyaḥ
Genitivevyāḍiśālāyāḥ vyāḍiśālayoḥ vyāḍiśālānām
Locativevyāḍiśālāyām vyāḍiśālayoḥ vyāḍiśālāsu

Adverb -vyāḍiśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria