Declension table of vyāḍīyaparibhāṣāvṛtti

Deva

FeminineSingularDualPlural
Nominativevyāḍīyaparibhāṣāvṛttiḥ vyāḍīyaparibhāṣāvṛttī vyāḍīyaparibhāṣāvṛttayaḥ
Vocativevyāḍīyaparibhāṣāvṛtte vyāḍīyaparibhāṣāvṛttī vyāḍīyaparibhāṣāvṛttayaḥ
Accusativevyāḍīyaparibhāṣāvṛttim vyāḍīyaparibhāṣāvṛttī vyāḍīyaparibhāṣāvṛttīḥ
Instrumentalvyāḍīyaparibhāṣāvṛttyā vyāḍīyaparibhāṣāvṛttibhyām vyāḍīyaparibhāṣāvṛttibhiḥ
Dativevyāḍīyaparibhāṣāvṛttyai vyāḍīyaparibhāṣāvṛttaye vyāḍīyaparibhāṣāvṛttibhyām vyāḍīyaparibhāṣāvṛttibhyaḥ
Ablativevyāḍīyaparibhāṣāvṛttyāḥ vyāḍīyaparibhāṣāvṛtteḥ vyāḍīyaparibhāṣāvṛttibhyām vyāḍīyaparibhāṣāvṛttibhyaḥ
Genitivevyāḍīyaparibhāṣāvṛttyāḥ vyāḍīyaparibhāṣāvṛtteḥ vyāḍīyaparibhāṣāvṛttyoḥ vyāḍīyaparibhāṣāvṛttīnām
Locativevyāḍīyaparibhāṣāvṛttyām vyāḍīyaparibhāṣāvṛttau vyāḍīyaparibhāṣāvṛttyoḥ vyāḍīyaparibhāṣāvṛttiṣu

Compound vyāḍīyaparibhāṣāvṛtti -

Adverb -vyāḍīyaparibhāṣāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria