Declension table of ?vyāḍāyudha

Deva

NeuterSingularDualPlural
Nominativevyāḍāyudham vyāḍāyudhe vyāḍāyudhāni
Vocativevyāḍāyudha vyāḍāyudhe vyāḍāyudhāni
Accusativevyāḍāyudham vyāḍāyudhe vyāḍāyudhāni
Instrumentalvyāḍāyudhena vyāḍāyudhābhyām vyāḍāyudhaiḥ
Dativevyāḍāyudhāya vyāḍāyudhābhyām vyāḍāyudhebhyaḥ
Ablativevyāḍāyudhāt vyāḍāyudhābhyām vyāḍāyudhebhyaḥ
Genitivevyāḍāyudhasya vyāḍāyudhayoḥ vyāḍāyudhānām
Locativevyāḍāyudhe vyāḍāyudhayoḥ vyāḍāyudheṣu

Compound vyāḍāyudha -

Adverb -vyāḍāyudham -vyāḍāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria