Declension table of ?vyaṣṭyabhiprāya

Deva

MasculineSingularDualPlural
Nominativevyaṣṭyabhiprāyaḥ vyaṣṭyabhiprāyau vyaṣṭyabhiprāyāḥ
Vocativevyaṣṭyabhiprāya vyaṣṭyabhiprāyau vyaṣṭyabhiprāyāḥ
Accusativevyaṣṭyabhiprāyam vyaṣṭyabhiprāyau vyaṣṭyabhiprāyān
Instrumentalvyaṣṭyabhiprāyeṇa vyaṣṭyabhiprāyābhyām vyaṣṭyabhiprāyaiḥ vyaṣṭyabhiprāyebhiḥ
Dativevyaṣṭyabhiprāyāya vyaṣṭyabhiprāyābhyām vyaṣṭyabhiprāyebhyaḥ
Ablativevyaṣṭyabhiprāyāt vyaṣṭyabhiprāyābhyām vyaṣṭyabhiprāyebhyaḥ
Genitivevyaṣṭyabhiprāyasya vyaṣṭyabhiprāyayoḥ vyaṣṭyabhiprāyāṇām
Locativevyaṣṭyabhiprāye vyaṣṭyabhiprāyayoḥ vyaṣṭyabhiprāyeṣu

Compound vyaṣṭyabhiprāya -

Adverb -vyaṣṭyabhiprāyam -vyaṣṭyabhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria