Declension table of ?vyaṣṭisamaṣṭitā

Deva

FeminineSingularDualPlural
Nominativevyaṣṭisamaṣṭitā vyaṣṭisamaṣṭite vyaṣṭisamaṣṭitāḥ
Vocativevyaṣṭisamaṣṭite vyaṣṭisamaṣṭite vyaṣṭisamaṣṭitāḥ
Accusativevyaṣṭisamaṣṭitām vyaṣṭisamaṣṭite vyaṣṭisamaṣṭitāḥ
Instrumentalvyaṣṭisamaṣṭitayā vyaṣṭisamaṣṭitābhyām vyaṣṭisamaṣṭitābhiḥ
Dativevyaṣṭisamaṣṭitāyai vyaṣṭisamaṣṭitābhyām vyaṣṭisamaṣṭitābhyaḥ
Ablativevyaṣṭisamaṣṭitāyāḥ vyaṣṭisamaṣṭitābhyām vyaṣṭisamaṣṭitābhyaḥ
Genitivevyaṣṭisamaṣṭitāyāḥ vyaṣṭisamaṣṭitayoḥ vyaṣṭisamaṣṭitānām
Locativevyaṣṭisamaṣṭitāyām vyaṣṭisamaṣṭitayoḥ vyaṣṭisamaṣṭitāsu

Adverb -vyaṣṭisamaṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria