Declension table of ?vyaṣṭi

Deva

FeminineSingularDualPlural
Nominativevyaṣṭiḥ vyaṣṭī vyaṣṭayaḥ
Vocativevyaṣṭe vyaṣṭī vyaṣṭayaḥ
Accusativevyaṣṭim vyaṣṭī vyaṣṭīḥ
Instrumentalvyaṣṭyā vyaṣṭibhyām vyaṣṭibhiḥ
Dativevyaṣṭyai vyaṣṭaye vyaṣṭibhyām vyaṣṭibhyaḥ
Ablativevyaṣṭyāḥ vyaṣṭeḥ vyaṣṭibhyām vyaṣṭibhyaḥ
Genitivevyaṣṭyāḥ vyaṣṭeḥ vyaṣṭyoḥ vyaṣṭīnām
Locativevyaṣṭyām vyaṣṭau vyaṣṭyoḥ vyaṣṭiṣu

Compound vyaṣṭi -

Adverb -vyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria