Declension table of ?vyaṣṭaka

Deva

NeuterSingularDualPlural
Nominativevyaṣṭakam vyaṣṭake vyaṣṭakāni
Vocativevyaṣṭaka vyaṣṭake vyaṣṭakāni
Accusativevyaṣṭakam vyaṣṭake vyaṣṭakāni
Instrumentalvyaṣṭakena vyaṣṭakābhyām vyaṣṭakaiḥ
Dativevyaṣṭakāya vyaṣṭakābhyām vyaṣṭakebhyaḥ
Ablativevyaṣṭakāt vyaṣṭakābhyām vyaṣṭakebhyaḥ
Genitivevyaṣṭakasya vyaṣṭakayoḥ vyaṣṭakānām
Locativevyaṣṭake vyaṣṭakayoḥ vyaṣṭakeṣu

Compound vyaṣṭaka -

Adverb -vyaṣṭakam -vyaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria