Declension table of ?vyaṃśaka

Deva

MasculineSingularDualPlural
Nominativevyaṃśakaḥ vyaṃśakau vyaṃśakāḥ
Vocativevyaṃśaka vyaṃśakau vyaṃśakāḥ
Accusativevyaṃśakam vyaṃśakau vyaṃśakān
Instrumentalvyaṃśakena vyaṃśakābhyām vyaṃśakaiḥ vyaṃśakebhiḥ
Dativevyaṃśakāya vyaṃśakābhyām vyaṃśakebhyaḥ
Ablativevyaṃśakāt vyaṃśakābhyām vyaṃśakebhyaḥ
Genitivevyaṃśakasya vyaṃśakayoḥ vyaṃśakānām
Locativevyaṃśake vyaṃśakayoḥ vyaṃśakeṣu

Compound vyaṃśaka -

Adverb -vyaṃśakam -vyaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria