Declension table of ?vyaṃśa

Deva

MasculineSingularDualPlural
Nominativevyaṃśaḥ vyaṃśau vyaṃśāḥ
Vocativevyaṃśa vyaṃśau vyaṃśāḥ
Accusativevyaṃśam vyaṃśau vyaṃśān
Instrumentalvyaṃśena vyaṃśābhyām vyaṃśaiḥ vyaṃśebhiḥ
Dativevyaṃśāya vyaṃśābhyām vyaṃśebhyaḥ
Ablativevyaṃśāt vyaṃśābhyām vyaṃśebhyaḥ
Genitivevyaṃśasya vyaṃśayoḥ vyaṃśānām
Locativevyaṃśe vyaṃśayoḥ vyaṃśeṣu

Compound vyaṃśa -

Adverb -vyaṃśam -vyaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria