Declension table of ?vyaṃsita

Deva

MasculineSingularDualPlural
Nominativevyaṃsitaḥ vyaṃsitau vyaṃsitāḥ
Vocativevyaṃsita vyaṃsitau vyaṃsitāḥ
Accusativevyaṃsitam vyaṃsitau vyaṃsitān
Instrumentalvyaṃsitena vyaṃsitābhyām vyaṃsitaiḥ vyaṃsitebhiḥ
Dativevyaṃsitāya vyaṃsitābhyām vyaṃsitebhyaḥ
Ablativevyaṃsitāt vyaṃsitābhyām vyaṃsitebhyaḥ
Genitivevyaṃsitasya vyaṃsitayoḥ vyaṃsitānām
Locativevyaṃsite vyaṃsitayoḥ vyaṃsiteṣu

Compound vyaṃsita -

Adverb -vyaṃsitam -vyaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria