Declension table of ?vyaṃsayitavyā

Deva

FeminineSingularDualPlural
Nominativevyaṃsayitavyā vyaṃsayitavye vyaṃsayitavyāḥ
Vocativevyaṃsayitavye vyaṃsayitavye vyaṃsayitavyāḥ
Accusativevyaṃsayitavyām vyaṃsayitavye vyaṃsayitavyāḥ
Instrumentalvyaṃsayitavyayā vyaṃsayitavyābhyām vyaṃsayitavyābhiḥ
Dativevyaṃsayitavyāyai vyaṃsayitavyābhyām vyaṃsayitavyābhyaḥ
Ablativevyaṃsayitavyāyāḥ vyaṃsayitavyābhyām vyaṃsayitavyābhyaḥ
Genitivevyaṃsayitavyāyāḥ vyaṃsayitavyayoḥ vyaṃsayitavyānām
Locativevyaṃsayitavyāyām vyaṃsayitavyayoḥ vyaṃsayitavyāsu

Adverb -vyaṃsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria