Declension table of ?vyaṃsayitavya

Deva

MasculineSingularDualPlural
Nominativevyaṃsayitavyaḥ vyaṃsayitavyau vyaṃsayitavyāḥ
Vocativevyaṃsayitavya vyaṃsayitavyau vyaṃsayitavyāḥ
Accusativevyaṃsayitavyam vyaṃsayitavyau vyaṃsayitavyān
Instrumentalvyaṃsayitavyena vyaṃsayitavyābhyām vyaṃsayitavyaiḥ vyaṃsayitavyebhiḥ
Dativevyaṃsayitavyāya vyaṃsayitavyābhyām vyaṃsayitavyebhyaḥ
Ablativevyaṃsayitavyāt vyaṃsayitavyābhyām vyaṃsayitavyebhyaḥ
Genitivevyaṃsayitavyasya vyaṃsayitavyayoḥ vyaṃsayitavyānām
Locativevyaṃsayitavye vyaṃsayitavyayoḥ vyaṃsayitavyeṣu

Compound vyaṃsayitavya -

Adverb -vyaṃsayitavyam -vyaṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria