Declension table of ?vyaḍambana

Deva

NeuterSingularDualPlural
Nominativevyaḍambanam vyaḍambane vyaḍambanāni
Vocativevyaḍambana vyaḍambane vyaḍambanāni
Accusativevyaḍambanam vyaḍambane vyaḍambanāni
Instrumentalvyaḍambanena vyaḍambanābhyām vyaḍambanaiḥ
Dativevyaḍambanāya vyaḍambanābhyām vyaḍambanebhyaḥ
Ablativevyaḍambanāt vyaḍambanābhyām vyaḍambanebhyaḥ
Genitivevyaḍambanasya vyaḍambanayoḥ vyaḍambanānām
Locativevyaḍambane vyaḍambanayoḥ vyaḍambaneṣu

Compound vyaḍambana -

Adverb -vyaḍambanam -vyaḍambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria