Declension table of ?vyaḍa

Deva

MasculineSingularDualPlural
Nominativevyaḍaḥ vyaḍau vyaḍāḥ
Vocativevyaḍa vyaḍau vyaḍāḥ
Accusativevyaḍam vyaḍau vyaḍān
Instrumentalvyaḍena vyaḍābhyām vyaḍaiḥ vyaḍebhiḥ
Dativevyaḍāya vyaḍābhyām vyaḍebhyaḥ
Ablativevyaḍāt vyaḍābhyām vyaḍebhyaḥ
Genitivevyaḍasya vyaḍayoḥ vyaḍānām
Locativevyaḍe vyaḍayoḥ vyaḍeṣu

Compound vyaḍa -

Adverb -vyaḍam -vyaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria