Declension table of ?vyṛddhabhājā

Deva

FeminineSingularDualPlural
Nominativevyṛddhabhājā vyṛddhabhāje vyṛddhabhājāḥ
Vocativevyṛddhabhāje vyṛddhabhāje vyṛddhabhājāḥ
Accusativevyṛddhabhājām vyṛddhabhāje vyṛddhabhājāḥ
Instrumentalvyṛddhabhājayā vyṛddhabhājābhyām vyṛddhabhājābhiḥ
Dativevyṛddhabhājāyai vyṛddhabhājābhyām vyṛddhabhājābhyaḥ
Ablativevyṛddhabhājāyāḥ vyṛddhabhājābhyām vyṛddhabhājābhyaḥ
Genitivevyṛddhabhājāyāḥ vyṛddhabhājayoḥ vyṛddhabhājānām
Locativevyṛddhabhājāyām vyṛddhabhājayoḥ vyṛddhabhājāsu

Adverb -vyṛddhabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria