Declension table of ?vyṛddhabhāj

Deva

NeuterSingularDualPlural
Nominativevyṛddhabhāk vyṛddhabhājī vyṛddhabhāñji
Vocativevyṛddhabhāk vyṛddhabhājī vyṛddhabhāñji
Accusativevyṛddhabhāk vyṛddhabhājī vyṛddhabhāñji
Instrumentalvyṛddhabhājā vyṛddhabhāgbhyām vyṛddhabhāgbhiḥ
Dativevyṛddhabhāje vyṛddhabhāgbhyām vyṛddhabhāgbhyaḥ
Ablativevyṛddhabhājaḥ vyṛddhabhāgbhyām vyṛddhabhāgbhyaḥ
Genitivevyṛddhabhājaḥ vyṛddhabhājoḥ vyṛddhabhājām
Locativevyṛddhabhāji vyṛddhabhājoḥ vyṛddhabhākṣu

Compound vyṛddhabhāk -

Adverb -vyṛddhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria