Declension table of ?vyṛddhabhāj

Deva

MasculineSingularDualPlural
Nominativevyṛddhabhāk vyṛddhabhājau vyṛddhabhājaḥ
Vocativevyṛddhabhāk vyṛddhabhājau vyṛddhabhājaḥ
Accusativevyṛddhabhājam vyṛddhabhājau vyṛddhabhājaḥ
Instrumentalvyṛddhabhājā vyṛddhabhāgbhyām vyṛddhabhāgbhiḥ
Dativevyṛddhabhāje vyṛddhabhāgbhyām vyṛddhabhāgbhyaḥ
Ablativevyṛddhabhājaḥ vyṛddhabhāgbhyām vyṛddhabhāgbhyaḥ
Genitivevyṛddhabhājaḥ vyṛddhabhājoḥ vyṛddhabhājām
Locativevyṛddhabhāji vyṛddhabhājoḥ vyṛddhabhākṣu

Compound vyṛddhabhāk -

Adverb -vyṛddhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria