Declension table of ?vyṛddha

Deva

MasculineSingularDualPlural
Nominativevyṛddhaḥ vyṛddhau vyṛddhāḥ
Vocativevyṛddha vyṛddhau vyṛddhāḥ
Accusativevyṛddham vyṛddhau vyṛddhān
Instrumentalvyṛddhena vyṛddhābhyām vyṛddhaiḥ vyṛddhebhiḥ
Dativevyṛddhāya vyṛddhābhyām vyṛddhebhyaḥ
Ablativevyṛddhāt vyṛddhābhyām vyṛddhebhyaḥ
Genitivevyṛddhasya vyṛddhayoḥ vyṛddhānām
Locativevyṛddhe vyṛddhayoḥ vyṛddheṣu

Compound vyṛddha -

Adverb -vyṛddham -vyṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria