Declension table of ?vruḍitā

Deva

FeminineSingularDualPlural
Nominativevruḍitā vruḍite vruḍitāḥ
Vocativevruḍite vruḍite vruḍitāḥ
Accusativevruḍitām vruḍite vruḍitāḥ
Instrumentalvruḍitayā vruḍitābhyām vruḍitābhiḥ
Dativevruḍitāyai vruḍitābhyām vruḍitābhyaḥ
Ablativevruḍitāyāḥ vruḍitābhyām vruḍitābhyaḥ
Genitivevruḍitāyāḥ vruḍitayoḥ vruḍitānām
Locativevruḍitāyām vruḍitayoḥ vruḍitāsu

Adverb -vruḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria