Declension table of ?vrīlana

Deva

NeuterSingularDualPlural
Nominativevrīlanam vrīlane vrīlanāni
Vocativevrīlana vrīlane vrīlanāni
Accusativevrīlanam vrīlane vrīlanāni
Instrumentalvrīlanena vrīlanābhyām vrīlanaiḥ
Dativevrīlanāya vrīlanābhyām vrīlanebhyaḥ
Ablativevrīlanāt vrīlanābhyām vrīlanebhyaḥ
Genitivevrīlanasya vrīlanayoḥ vrīlanānām
Locativevrīlane vrīlanayoḥ vrīlaneṣu

Compound vrīlana -

Adverb -vrīlanam -vrīlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria