Declension table of ?vrīhyurvarā

Deva

FeminineSingularDualPlural
Nominativevrīhyurvarā vrīhyurvare vrīhyurvarāḥ
Vocativevrīhyurvare vrīhyurvare vrīhyurvarāḥ
Accusativevrīhyurvarām vrīhyurvare vrīhyurvarāḥ
Instrumentalvrīhyurvarayā vrīhyurvarābhyām vrīhyurvarābhiḥ
Dativevrīhyurvarāyai vrīhyurvarābhyām vrīhyurvarābhyaḥ
Ablativevrīhyurvarāyāḥ vrīhyurvarābhyām vrīhyurvarābhyaḥ
Genitivevrīhyurvarāyāḥ vrīhyurvarayoḥ vrīhyurvarāṇām
Locativevrīhyurvarāyām vrīhyurvarayoḥ vrīhyurvarāsu

Adverb -vrīhyurvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria