Declension table of ?vrīhyapūpa

Deva

MasculineSingularDualPlural
Nominativevrīhyapūpaḥ vrīhyapūpau vrīhyapūpāḥ
Vocativevrīhyapūpa vrīhyapūpau vrīhyapūpāḥ
Accusativevrīhyapūpam vrīhyapūpau vrīhyapūpān
Instrumentalvrīhyapūpeṇa vrīhyapūpābhyām vrīhyapūpaiḥ vrīhyapūpebhiḥ
Dativevrīhyapūpāya vrīhyapūpābhyām vrīhyapūpebhyaḥ
Ablativevrīhyapūpāt vrīhyapūpābhyām vrīhyapūpebhyaḥ
Genitivevrīhyapūpasya vrīhyapūpayoḥ vrīhyapūpāṇām
Locativevrīhyapūpe vrīhyapūpayoḥ vrīhyapūpeṣu

Compound vrīhyapūpa -

Adverb -vrīhyapūpam -vrīhyapūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria