Declension table of ?vrīhyagāra

Deva

NeuterSingularDualPlural
Nominativevrīhyagāram vrīhyagāre vrīhyagārāṇi
Vocativevrīhyagāra vrīhyagāre vrīhyagārāṇi
Accusativevrīhyagāram vrīhyagāre vrīhyagārāṇi
Instrumentalvrīhyagāreṇa vrīhyagārābhyām vrīhyagāraiḥ
Dativevrīhyagārāya vrīhyagārābhyām vrīhyagārebhyaḥ
Ablativevrīhyagārāt vrīhyagārābhyām vrīhyagārebhyaḥ
Genitivevrīhyagārasya vrīhyagārayoḥ vrīhyagārāṇām
Locativevrīhyagāre vrīhyagārayoḥ vrīhyagāreṣu

Compound vrīhyagāra -

Adverb -vrīhyagāram -vrīhyagārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria